Declension table of ?śvityañc

Deva

MasculineSingularDualPlural
Nominativeśvityaṅ śvityañcau śvityañcaḥ
Vocativeśvityaṅ śvityañcau śvityañcaḥ
Accusativeśvityañcam śvityañcau śvityīcaḥ
Instrumentalśvityīcā śvityagbhyām śvityagbhiḥ
Dativeśvityīce śvityagbhyām śvityagbhyaḥ
Ablativeśvityīcaḥ śvityagbhyām śvityagbhyaḥ
Genitiveśvityīcaḥ śvityīcoḥ śvityīcām
Locativeśvityīci śvityīcoḥ śvityakṣu

Compound śvityak -

Adverb -śvityaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria