Declension table of ?śūrpaśruti

Deva

MasculineSingularDualPlural
Nominativeśūrpaśrutiḥ śūrpaśrutī śūrpaśrutayaḥ
Vocativeśūrpaśrute śūrpaśrutī śūrpaśrutayaḥ
Accusativeśūrpaśrutim śūrpaśrutī śūrpaśrutīn
Instrumentalśūrpaśrutinā śūrpaśrutibhyām śūrpaśrutibhiḥ
Dativeśūrpaśrutaye śūrpaśrutibhyām śūrpaśrutibhyaḥ
Ablativeśūrpaśruteḥ śūrpaśrutibhyām śūrpaśrutibhyaḥ
Genitiveśūrpaśruteḥ śūrpaśrutyoḥ śūrpaśrutīnām
Locativeśūrpaśrutau śūrpaśrutyoḥ śūrpaśrutiṣu

Compound śūrpaśruti -

Adverb -śūrpaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria