Declension table of ?śuklīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuklīkṛtaḥ | śuklīkṛtau | śuklīkṛtāḥ |
Vocative | śuklīkṛta | śuklīkṛtau | śuklīkṛtāḥ |
Accusative | śuklīkṛtam | śuklīkṛtau | śuklīkṛtān |
Instrumental | śuklīkṛtena | śuklīkṛtābhyām | śuklīkṛtaiḥ śuklīkṛtebhiḥ |
Dative | śuklīkṛtāya | śuklīkṛtābhyām | śuklīkṛtebhyaḥ |
Ablative | śuklīkṛtāt | śuklīkṛtābhyām | śuklīkṛtebhyaḥ |
Genitive | śuklīkṛtasya | śuklīkṛtayoḥ | śuklīkṛtānām |
Locative | śuklīkṛte | śuklīkṛtayoḥ | śuklīkṛteṣu |