Declension table of ?śucyācāra

Deva

MasculineSingularDualPlural
Nominativeśucyācāraḥ śucyācārau śucyācārāḥ
Vocativeśucyācāra śucyācārau śucyācārāḥ
Accusativeśucyācāram śucyācārau śucyācārān
Instrumentalśucyācāreṇa śucyācārābhyām śucyācāraiḥ śucyācārebhiḥ
Dativeśucyācārāya śucyācārābhyām śucyācārebhyaḥ
Ablativeśucyācārāt śucyācārābhyām śucyācārebhyaḥ
Genitiveśucyācārasya śucyācārayoḥ śucyācārāṇām
Locativeśucyācāre śucyācārayoḥ śucyācāreṣu

Compound śucyācāra -

Adverb -śucyācāram -śucyācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria