Declension table of ?śrutavardhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutavardhanaḥ | śrutavardhanau | śrutavardhanāḥ |
Vocative | śrutavardhana | śrutavardhanau | śrutavardhanāḥ |
Accusative | śrutavardhanam | śrutavardhanau | śrutavardhanān |
Instrumental | śrutavardhanena | śrutavardhanābhyām | śrutavardhanaiḥ śrutavardhanebhiḥ |
Dative | śrutavardhanāya | śrutavardhanābhyām | śrutavardhanebhyaḥ |
Ablative | śrutavardhanāt | śrutavardhanābhyām | śrutavardhanebhyaḥ |
Genitive | śrutavardhanasya | śrutavardhanayoḥ | śrutavardhanānām |
Locative | śrutavardhane | śrutavardhanayoḥ | śrutavardhaneṣu |