Declension table of ?śrutavṛttopapannaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutavṛttopapannaḥ | śrutavṛttopapannau | śrutavṛttopapannāḥ |
Vocative | śrutavṛttopapanna | śrutavṛttopapannau | śrutavṛttopapannāḥ |
Accusative | śrutavṛttopapannam | śrutavṛttopapannau | śrutavṛttopapannān |
Instrumental | śrutavṛttopapannena | śrutavṛttopapannābhyām | śrutavṛttopapannaiḥ śrutavṛttopapannebhiḥ |
Dative | śrutavṛttopapannāya | śrutavṛttopapannābhyām | śrutavṛttopapannebhyaḥ |
Ablative | śrutavṛttopapannāt | śrutavṛttopapannābhyām | śrutavṛttopapannebhyaḥ |
Genitive | śrutavṛttopapannasya | śrutavṛttopapannayoḥ | śrutavṛttopapannānām |
Locative | śrutavṛttopapanne | śrutavṛttopapannayoḥ | śrutavṛttopapanneṣu |