Declension table of ?śrotrapadānuga

Deva

MasculineSingularDualPlural
Nominativeśrotrapadānugaḥ śrotrapadānugau śrotrapadānugāḥ
Vocativeśrotrapadānuga śrotrapadānugau śrotrapadānugāḥ
Accusativeśrotrapadānugam śrotrapadānugau śrotrapadānugān
Instrumentalśrotrapadānugena śrotrapadānugābhyām śrotrapadānugaiḥ śrotrapadānugebhiḥ
Dativeśrotrapadānugāya śrotrapadānugābhyām śrotrapadānugebhyaḥ
Ablativeśrotrapadānugāt śrotrapadānugābhyām śrotrapadānugebhyaḥ
Genitiveśrotrapadānugasya śrotrapadānugayoḥ śrotrapadānugānām
Locativeśrotrapadānuge śrotrapadānugayoḥ śrotrapadānugeṣu

Compound śrotrapadānuga -

Adverb -śrotrapadānugam -śrotrapadānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria