Declension table of ?śmaśrudhārin

Deva

MasculineSingularDualPlural
Nominativeśmaśrudhārī śmaśrudhāriṇau śmaśrudhāriṇaḥ
Vocativeśmaśrudhārin śmaśrudhāriṇau śmaśrudhāriṇaḥ
Accusativeśmaśrudhāriṇam śmaśrudhāriṇau śmaśrudhāriṇaḥ
Instrumentalśmaśrudhāriṇā śmaśrudhāribhyām śmaśrudhāribhiḥ
Dativeśmaśrudhāriṇe śmaśrudhāribhyām śmaśrudhāribhyaḥ
Ablativeśmaśrudhāriṇaḥ śmaśrudhāribhyām śmaśrudhāribhyaḥ
Genitiveśmaśrudhāriṇaḥ śmaśrudhāriṇoḥ śmaśrudhāriṇām
Locativeśmaśrudhāriṇi śmaśrudhāriṇoḥ śmaśrudhāriṣu

Compound śmaśrudhāri -

Adverb -śmaśrudhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria