Declension table of ?śmaśānāgni

Deva

MasculineSingularDualPlural
Nominativeśmaśānāgniḥ śmaśānāgnī śmaśānāgnayaḥ
Vocativeśmaśānāgne śmaśānāgnī śmaśānāgnayaḥ
Accusativeśmaśānāgnim śmaśānāgnī śmaśānāgnīn
Instrumentalśmaśānāgninā śmaśānāgnibhyām śmaśānāgnibhiḥ
Dativeśmaśānāgnaye śmaśānāgnibhyām śmaśānāgnibhyaḥ
Ablativeśmaśānāgneḥ śmaśānāgnibhyām śmaśānāgnibhyaḥ
Genitiveśmaśānāgneḥ śmaśānāgnyoḥ śmaśānāgnīnām
Locativeśmaśānāgnau śmaśānāgnyoḥ śmaśānāgniṣu

Compound śmaśānāgni -

Adverb -śmaśānāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria