Declension table of ?śleṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śleṣitaḥ | śleṣitau | śleṣitāḥ |
Vocative | śleṣita | śleṣitau | śleṣitāḥ |
Accusative | śleṣitam | śleṣitau | śleṣitān |
Instrumental | śleṣitena | śleṣitābhyām | śleṣitaiḥ śleṣitebhiḥ |
Dative | śleṣitāya | śleṣitābhyām | śleṣitebhyaḥ |
Ablative | śleṣitāt | śleṣitābhyām | śleṣitebhyaḥ |
Genitive | śleṣitasya | śleṣitayoḥ | śleṣitānām |
Locative | śleṣite | śleṣitayoḥ | śleṣiteṣu |