Declension table of ?śivaphalābhiṣekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivaphalābhiṣekaḥ | śivaphalābhiṣekau | śivaphalābhiṣekāḥ |
Vocative | śivaphalābhiṣeka | śivaphalābhiṣekau | śivaphalābhiṣekāḥ |
Accusative | śivaphalābhiṣekam | śivaphalābhiṣekau | śivaphalābhiṣekān |
Instrumental | śivaphalābhiṣekeṇa | śivaphalābhiṣekābhyām | śivaphalābhiṣekaiḥ śivaphalābhiṣekebhiḥ |
Dative | śivaphalābhiṣekāya | śivaphalābhiṣekābhyām | śivaphalābhiṣekebhyaḥ |
Ablative | śivaphalābhiṣekāt | śivaphalābhiṣekābhyām | śivaphalābhiṣekebhyaḥ |
Genitive | śivaphalābhiṣekasya | śivaphalābhiṣekayoḥ | śivaphalābhiṣekāṇām |
Locative | śivaphalābhiṣeke | śivaphalābhiṣekayoḥ | śivaphalābhiṣekeṣu |