Declension table of ?śivanātha

Deva

MasculineSingularDualPlural
Nominativeśivanāthaḥ śivanāthau śivanāthāḥ
Vocativeśivanātha śivanāthau śivanāthāḥ
Accusativeśivanātham śivanāthau śivanāthān
Instrumentalśivanāthena śivanāthābhyām śivanāthaiḥ śivanāthebhiḥ
Dativeśivanāthāya śivanāthābhyām śivanāthebhyaḥ
Ablativeśivanāthāt śivanāthābhyām śivanāthebhyaḥ
Genitiveśivanāthasya śivanāthayoḥ śivanāthānām
Locativeśivanāthe śivanāthayoḥ śivanātheṣu

Compound śivanātha -

Adverb -śivanātham -śivanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria