Declension table of ?śivaliṅgapratiṣṭhāprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivaliṅgapratiṣṭhāprayogaḥ | śivaliṅgapratiṣṭhāprayogau | śivaliṅgapratiṣṭhāprayogāḥ |
Vocative | śivaliṅgapratiṣṭhāprayoga | śivaliṅgapratiṣṭhāprayogau | śivaliṅgapratiṣṭhāprayogāḥ |
Accusative | śivaliṅgapratiṣṭhāprayogam | śivaliṅgapratiṣṭhāprayogau | śivaliṅgapratiṣṭhāprayogān |
Instrumental | śivaliṅgapratiṣṭhāprayogeṇa | śivaliṅgapratiṣṭhāprayogābhyām | śivaliṅgapratiṣṭhāprayogaiḥ śivaliṅgapratiṣṭhāprayogebhiḥ |
Dative | śivaliṅgapratiṣṭhāprayogāya | śivaliṅgapratiṣṭhāprayogābhyām | śivaliṅgapratiṣṭhāprayogebhyaḥ |
Ablative | śivaliṅgapratiṣṭhāprayogāt | śivaliṅgapratiṣṭhāprayogābhyām | śivaliṅgapratiṣṭhāprayogebhyaḥ |
Genitive | śivaliṅgapratiṣṭhāprayogasya | śivaliṅgapratiṣṭhāprayogayoḥ | śivaliṅgapratiṣṭhāprayogāṇām |
Locative | śivaliṅgapratiṣṭhāprayoge | śivaliṅgapratiṣṭhāprayogayoḥ | śivaliṅgapratiṣṭhāprayogeṣu |