Declension table of ?śivārcanamahodadhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śivārcanamahodadhiḥ | śivārcanamahodadhī | śivārcanamahodadhayaḥ |
Vocative | śivārcanamahodadhe | śivārcanamahodadhī | śivārcanamahodadhayaḥ |
Accusative | śivārcanamahodadhim | śivārcanamahodadhī | śivārcanamahodadhīn |
Instrumental | śivārcanamahodadhinā | śivārcanamahodadhibhyām | śivārcanamahodadhibhiḥ |
Dative | śivārcanamahodadhaye | śivārcanamahodadhibhyām | śivārcanamahodadhibhyaḥ |
Ablative | śivārcanamahodadheḥ | śivārcanamahodadhibhyām | śivārcanamahodadhibhyaḥ |
Genitive | śivārcanamahodadheḥ | śivārcanamahodadhyoḥ | śivārcanamahodadhīnām |
Locative | śivārcanamahodadhau | śivārcanamahodadhyoḥ | śivārcanamahodadhiṣu |