Declension table of ?śīrṣaccheda

Deva

MasculineSingularDualPlural
Nominativeśīrṣacchedaḥ śīrṣacchedau śīrṣacchedāḥ
Vocativeśīrṣaccheda śīrṣacchedau śīrṣacchedāḥ
Accusativeśīrṣacchedam śīrṣacchedau śīrṣacchedān
Instrumentalśīrṣacchedena śīrṣacchedābhyām śīrṣacchedaiḥ śīrṣacchedebhiḥ
Dativeśīrṣacchedāya śīrṣacchedābhyām śīrṣacchedebhyaḥ
Ablativeśīrṣacchedāt śīrṣacchedābhyām śīrṣacchedebhyaḥ
Genitiveśīrṣacchedasya śīrṣacchedayoḥ śīrṣacchedānām
Locativeśīrṣacchede śīrṣacchedayoḥ śīrṣacchedeṣu

Compound śīrṣaccheda -

Adverb -śīrṣacchedam -śīrṣacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria