Declension table of ?śīrṇamūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śīrṇamūlaḥ | śīrṇamūlau | śīrṇamūlāḥ |
Vocative | śīrṇamūla | śīrṇamūlau | śīrṇamūlāḥ |
Accusative | śīrṇamūlam | śīrṇamūlau | śīrṇamūlān |
Instrumental | śīrṇamūlena | śīrṇamūlābhyām | śīrṇamūlaiḥ śīrṇamūlebhiḥ |
Dative | śīrṇamūlāya | śīrṇamūlābhyām | śīrṇamūlebhyaḥ |
Ablative | śīrṇamūlāt | śīrṇamūlābhyām | śīrṇamūlebhyaḥ |
Genitive | śīrṇamūlasya | śīrṇamūlayoḥ | śīrṇamūlānām |
Locative | śīrṇamūle | śīrṇamūlayoḥ | śīrṇamūleṣu |