Declension table of ?śiṣyaśikṣāvāda

Deva

MasculineSingularDualPlural
Nominativeśiṣyaśikṣāvādaḥ śiṣyaśikṣāvādau śiṣyaśikṣāvādāḥ
Vocativeśiṣyaśikṣāvāda śiṣyaśikṣāvādau śiṣyaśikṣāvādāḥ
Accusativeśiṣyaśikṣāvādam śiṣyaśikṣāvādau śiṣyaśikṣāvādān
Instrumentalśiṣyaśikṣāvādena śiṣyaśikṣāvādābhyām śiṣyaśikṣāvādaiḥ śiṣyaśikṣāvādebhiḥ
Dativeśiṣyaśikṣāvādāya śiṣyaśikṣāvādābhyām śiṣyaśikṣāvādebhyaḥ
Ablativeśiṣyaśikṣāvādāt śiṣyaśikṣāvādābhyām śiṣyaśikṣāvādebhyaḥ
Genitiveśiṣyaśikṣāvādasya śiṣyaśikṣāvādayoḥ śiṣyaśikṣāvādānām
Locativeśiṣyaśikṣāvāde śiṣyaśikṣāvādayoḥ śiṣyaśikṣāvādeṣu

Compound śiṣyaśikṣāvāda -

Adverb -śiṣyaśikṣāvādam -śiṣyaśikṣāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria