Declension table of ?śiṣyaśikṣāvādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣyaśikṣāvādaḥ | śiṣyaśikṣāvādau | śiṣyaśikṣāvādāḥ |
Vocative | śiṣyaśikṣāvāda | śiṣyaśikṣāvādau | śiṣyaśikṣāvādāḥ |
Accusative | śiṣyaśikṣāvādam | śiṣyaśikṣāvādau | śiṣyaśikṣāvādān |
Instrumental | śiṣyaśikṣāvādena | śiṣyaśikṣāvādābhyām | śiṣyaśikṣāvādaiḥ śiṣyaśikṣāvādebhiḥ |
Dative | śiṣyaśikṣāvādāya | śiṣyaśikṣāvādābhyām | śiṣyaśikṣāvādebhyaḥ |
Ablative | śiṣyaśikṣāvādāt | śiṣyaśikṣāvādābhyām | śiṣyaśikṣāvādebhyaḥ |
Genitive | śiṣyaśikṣāvādasya | śiṣyaśikṣāvādayoḥ | śiṣyaśikṣāvādānām |
Locative | śiṣyaśikṣāvāde | śiṣyaśikṣāvādayoḥ | śiṣyaśikṣāvādeṣu |