Declension table of ?śiṣṭāśanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣṭāśanaḥ | śiṣṭāśanau | śiṣṭāśanāḥ |
Vocative | śiṣṭāśana | śiṣṭāśanau | śiṣṭāśanāḥ |
Accusative | śiṣṭāśanam | śiṣṭāśanau | śiṣṭāśanān |
Instrumental | śiṣṭāśanena | śiṣṭāśanābhyām | śiṣṭāśanaiḥ śiṣṭāśanebhiḥ |
Dative | śiṣṭāśanāya | śiṣṭāśanābhyām | śiṣṭāśanebhyaḥ |
Ablative | śiṣṭāśanāt | śiṣṭāśanābhyām | śiṣṭāśanebhyaḥ |
Genitive | śiṣṭāśanasya | śiṣṭāśanayoḥ | śiṣṭāśanānām |
Locative | śiṣṭāśane | śiṣṭāśanayoḥ | śiṣṭāśaneṣu |