Declension table of ?śiṣṭāśana

Deva

MasculineSingularDualPlural
Nominativeśiṣṭāśanaḥ śiṣṭāśanau śiṣṭāśanāḥ
Vocativeśiṣṭāśana śiṣṭāśanau śiṣṭāśanāḥ
Accusativeśiṣṭāśanam śiṣṭāśanau śiṣṭāśanān
Instrumentalśiṣṭāśanena śiṣṭāśanābhyām śiṣṭāśanaiḥ śiṣṭāśanebhiḥ
Dativeśiṣṭāśanāya śiṣṭāśanābhyām śiṣṭāśanebhyaḥ
Ablativeśiṣṭāśanāt śiṣṭāśanābhyām śiṣṭāśanebhyaḥ
Genitiveśiṣṭāśanasya śiṣṭāśanayoḥ śiṣṭāśanānām
Locativeśiṣṭāśane śiṣṭāśanayoḥ śiṣṭāśaneṣu

Compound śiṣṭāśana -

Adverb -śiṣṭāśanam -śiṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria