Declension table of ?śevṛdha

Deva

MasculineSingularDualPlural
Nominativeśevṛdhaḥ śevṛdhau śevṛdhāḥ
Vocativeśevṛdha śevṛdhau śevṛdhāḥ
Accusativeśevṛdham śevṛdhau śevṛdhān
Instrumentalśevṛdhena śevṛdhābhyām śevṛdhaiḥ śevṛdhebhiḥ
Dativeśevṛdhāya śevṛdhābhyām śevṛdhebhyaḥ
Ablativeśevṛdhāt śevṛdhābhyām śevṛdhebhyaḥ
Genitiveśevṛdhasya śevṛdhayoḥ śevṛdhānām
Locativeśevṛdhe śevṛdhayoḥ śevṛdheṣu

Compound śevṛdha -

Adverb -śevṛdham -śevṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria