Declension table of ?śelaga

Deva

MasculineSingularDualPlural
Nominativeśelagaḥ śelagau śelagāḥ
Vocativeśelaga śelagau śelagāḥ
Accusativeśelagam śelagau śelagān
Instrumentalśelagena śelagābhyām śelagaiḥ śelagebhiḥ
Dativeśelagāya śelagābhyām śelagebhyaḥ
Ablativeśelagāt śelagābhyām śelagebhyaḥ
Genitiveśelagasya śelagayoḥ śelagānām
Locativeśelage śelagayoḥ śelageṣu

Compound śelaga -

Adverb -śelagam -śelagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria