Declension table of ?śeṣabhojinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṣabhojī | śeṣabhojinau | śeṣabhojinaḥ |
Vocative | śeṣabhojin | śeṣabhojinau | śeṣabhojinaḥ |
Accusative | śeṣabhojinam | śeṣabhojinau | śeṣabhojinaḥ |
Instrumental | śeṣabhojinā | śeṣabhojibhyām | śeṣabhojibhiḥ |
Dative | śeṣabhojine | śeṣabhojibhyām | śeṣabhojibhyaḥ |
Ablative | śeṣabhojinaḥ | śeṣabhojibhyām | śeṣabhojibhyaḥ |
Genitive | śeṣabhojinaḥ | śeṣabhojinoḥ | śeṣabhojinām |
Locative | śeṣabhojini | śeṣabhojinoḥ | śeṣabhojiṣu |