Declension table of ?śaśvattamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaśvattamaḥ | śaśvattamau | śaśvattamāḥ |
Vocative | śaśvattama | śaśvattamau | śaśvattamāḥ |
Accusative | śaśvattamam | śaśvattamau | śaśvattamān |
Instrumental | śaśvattamena | śaśvattamābhyām | śaśvattamaiḥ śaśvattamebhiḥ |
Dative | śaśvattamāya | śaśvattamābhyām | śaśvattamebhyaḥ |
Ablative | śaśvattamāt | śaśvattamābhyām | śaśvattamebhyaḥ |
Genitive | śaśvattamasya | śaśvattamayoḥ | śaśvattamānām |
Locative | śaśvattame | śaśvattamayoḥ | śaśvattameṣu |