Declension table of ?śaśalāñchanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaśalāñchanaḥ | śaśalāñchanau | śaśalāñchanāḥ |
Vocative | śaśalāñchana | śaśalāñchanau | śaśalāñchanāḥ |
Accusative | śaśalāñchanam | śaśalāñchanau | śaśalāñchanān |
Instrumental | śaśalāñchanena | śaśalāñchanābhyām | śaśalāñchanaiḥ śaśalāñchanebhiḥ |
Dative | śaśalāñchanāya | śaśalāñchanābhyām | śaśalāñchanebhyaḥ |
Ablative | śaśalāñchanāt | śaśalāñchanābhyām | śaśalāñchanebhyaḥ |
Genitive | śaśalāñchanasya | śaśalāñchanayoḥ | śaśalāñchanānām |
Locative | śaśalāñchane | śaśalāñchanayoḥ | śaśalāñchaneṣu |