Declension table of ?śaśāṅkaśekharaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaśāṅkaśekharaḥ | śaśāṅkaśekharau | śaśāṅkaśekharāḥ |
Vocative | śaśāṅkaśekhara | śaśāṅkaśekharau | śaśāṅkaśekharāḥ |
Accusative | śaśāṅkaśekharam | śaśāṅkaśekharau | śaśāṅkaśekharān |
Instrumental | śaśāṅkaśekhareṇa | śaśāṅkaśekharābhyām | śaśāṅkaśekharaiḥ śaśāṅkaśekharebhiḥ |
Dative | śaśāṅkaśekharāya | śaśāṅkaśekharābhyām | śaśāṅkaśekharebhyaḥ |
Ablative | śaśāṅkaśekharāt | śaśāṅkaśekharābhyām | śaśāṅkaśekharebhyaḥ |
Genitive | śaśāṅkaśekharasya | śaśāṅkaśekharayoḥ | śaśāṅkaśekharāṇām |
Locative | śaśāṅkaśekhare | śaśāṅkaśekharayoḥ | śaśāṅkaśekhareṣu |