Declension table of ?śatrutāpanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatrutāpanaḥ | śatrutāpanau | śatrutāpanāḥ |
Vocative | śatrutāpana | śatrutāpanau | śatrutāpanāḥ |
Accusative | śatrutāpanam | śatrutāpanau | śatrutāpanān |
Instrumental | śatrutāpanena | śatrutāpanābhyām | śatrutāpanaiḥ śatrutāpanebhiḥ |
Dative | śatrutāpanāya | śatrutāpanābhyām | śatrutāpanebhyaḥ |
Ablative | śatrutāpanāt | śatrutāpanābhyām | śatrutāpanebhyaḥ |
Genitive | śatrutāpanasya | śatrutāpanayoḥ | śatrutāpanānām |
Locative | śatrutāpane | śatrutāpanayoḥ | śatrutāpaneṣu |