Declension table of ?śatrupakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatrupakṣaḥ | śatrupakṣau | śatrupakṣāḥ |
Vocative | śatrupakṣa | śatrupakṣau | śatrupakṣāḥ |
Accusative | śatrupakṣam | śatrupakṣau | śatrupakṣān |
Instrumental | śatrupakṣeṇa | śatrupakṣābhyām | śatrupakṣaiḥ śatrupakṣebhiḥ |
Dative | śatrupakṣāya | śatrupakṣābhyām | śatrupakṣebhyaḥ |
Ablative | śatrupakṣāt | śatrupakṣābhyām | śatrupakṣebhyaḥ |
Genitive | śatrupakṣasya | śatrupakṣayoḥ | śatrupakṣāṇām |
Locative | śatrupakṣe | śatrupakṣayoḥ | śatrupakṣeṣu |