Declension table of ?śatrunāśakṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatrunāśakṛt | śatrunāśakṛtau | śatrunāśakṛtaḥ |
Vocative | śatrunāśakṛt | śatrunāśakṛtau | śatrunāśakṛtaḥ |
Accusative | śatrunāśakṛtam | śatrunāśakṛtau | śatrunāśakṛtaḥ |
Instrumental | śatrunāśakṛtā | śatrunāśakṛdbhyām | śatrunāśakṛdbhiḥ |
Dative | śatrunāśakṛte | śatrunāśakṛdbhyām | śatrunāśakṛdbhyaḥ |
Ablative | śatrunāśakṛtaḥ | śatrunāśakṛdbhyām | śatrunāśakṛdbhyaḥ |
Genitive | śatrunāśakṛtaḥ | śatrunāśakṛtoḥ | śatrunāśakṛtām |
Locative | śatrunāśakṛti | śatrunāśakṛtoḥ | śatrunāśakṛtsu |