Declension table of ?śatruhanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatruhā | śatruhaṇau | śatruhaṇaḥ |
Vocative | śatruhan | śatruhaṇau | śatruhaṇaḥ |
Accusative | śatruhaṇam | śatruhaṇau | śatrughnaḥ |
Instrumental | śatrughnā | śatruhabhyām | śatruhabhiḥ |
Dative | śatrughne | śatruhabhyām | śatruhabhyaḥ |
Ablative | śatrughnaḥ | śatruhabhyām | śatruhabhyaḥ |
Genitive | śatrughnaḥ | śatrughnoḥ | śatrughnām |
Locative | śatruhaṇi śatrughni | śatrughnoḥ | śatruhasu |