Declension table of ?śataśākhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śataśākhaḥ | śataśākhau | śataśākhāḥ |
Vocative | śataśākha | śataśākhau | śataśākhāḥ |
Accusative | śataśākham | śataśākhau | śataśākhān |
Instrumental | śataśākhena | śataśākhābhyām | śataśākhaiḥ śataśākhebhiḥ |
Dative | śataśākhāya | śataśākhābhyām | śataśākhebhyaḥ |
Ablative | śataśākhāt | śataśākhābhyām | śataśākhebhyaḥ |
Genitive | śataśākhasya | śataśākhayoḥ | śataśākhānām |
Locative | śataśākhe | śataśākhayoḥ | śataśākheṣu |