Declension table of ?śatavṛṣṇyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatavṛṣṇyaḥ | śatavṛṣṇyau | śatavṛṣṇyāḥ |
Vocative | śatavṛṣṇya | śatavṛṣṇyau | śatavṛṣṇyāḥ |
Accusative | śatavṛṣṇyam | śatavṛṣṇyau | śatavṛṣṇyān |
Instrumental | śatavṛṣṇyena | śatavṛṣṇyābhyām | śatavṛṣṇyaiḥ śatavṛṣṇyebhiḥ |
Dative | śatavṛṣṇyāya | śatavṛṣṇyābhyām | śatavṛṣṇyebhyaḥ |
Ablative | śatavṛṣṇyāt | śatavṛṣṇyābhyām | śatavṛṣṇyebhyaḥ |
Genitive | śatavṛṣṇyasya | śatavṛṣṇyayoḥ | śatavṛṣṇyānām |
Locative | śatavṛṣṇye | śatavṛṣṇyayoḥ | śatavṛṣṇyeṣu |