Declension table of ?śatasāhasrikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatasāhasrikaḥ | śatasāhasrikau | śatasāhasrikāḥ |
Vocative | śatasāhasrika | śatasāhasrikau | śatasāhasrikāḥ |
Accusative | śatasāhasrikam | śatasāhasrikau | śatasāhasrikān |
Instrumental | śatasāhasrikeṇa | śatasāhasrikābhyām | śatasāhasrikaiḥ śatasāhasrikebhiḥ |
Dative | śatasāhasrikāya | śatasāhasrikābhyām | śatasāhasrikebhyaḥ |
Ablative | śatasāhasrikāt | śatasāhasrikābhyām | śatasāhasrikebhyaḥ |
Genitive | śatasāhasrikasya | śatasāhasrikayoḥ | śatasāhasrikāṇām |
Locative | śatasāhasrike | śatasāhasrikayoḥ | śatasāhasrikeṣu |