Declension table of ?śatacarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatacarmā | śatacarmāṇau | śatacarmāṇaḥ |
Vocative | śatacarman | śatacarmāṇau | śatacarmāṇaḥ |
Accusative | śatacarmāṇam | śatacarmāṇau | śatacarmaṇaḥ |
Instrumental | śatacarmaṇā | śatacarmabhyām | śatacarmabhiḥ |
Dative | śatacarmaṇe | śatacarmabhyām | śatacarmabhyaḥ |
Ablative | śatacarmaṇaḥ | śatacarmabhyām | śatacarmabhyaḥ |
Genitive | śatacarmaṇaḥ | śatacarmaṇoḥ | śatacarmaṇām |
Locative | śatacarmaṇi | śatacarmaṇoḥ | śatacarmasu |