Declension table of ?śatabuddhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatabuddhiḥ | śatabuddhī | śatabuddhayaḥ |
Vocative | śatabuddhe | śatabuddhī | śatabuddhayaḥ |
Accusative | śatabuddhim | śatabuddhī | śatabuddhīn |
Instrumental | śatabuddhinā | śatabuddhibhyām | śatabuddhibhiḥ |
Dative | śatabuddhaye | śatabuddhibhyām | śatabuddhibhyaḥ |
Ablative | śatabuddheḥ | śatabuddhibhyām | śatabuddhibhyaḥ |
Genitive | śatabuddheḥ | śatabuddhyoḥ | śatabuddhīnām |
Locative | śatabuddhau | śatabuddhyoḥ | śatabuddhiṣu |