Declension table of ?śastravṛtti

Deva

MasculineSingularDualPlural
Nominativeśastravṛttiḥ śastravṛttī śastravṛttayaḥ
Vocativeśastravṛtte śastravṛttī śastravṛttayaḥ
Accusativeśastravṛttim śastravṛttī śastravṛttīn
Instrumentalśastravṛttinā śastravṛttibhyām śastravṛttibhiḥ
Dativeśastravṛttaye śastravṛttibhyām śastravṛttibhyaḥ
Ablativeśastravṛtteḥ śastravṛttibhyām śastravṛttibhyaḥ
Genitiveśastravṛtteḥ śastravṛttyoḥ śastravṛttīnām
Locativeśastravṛttau śastravṛttyoḥ śastravṛttiṣu

Compound śastravṛtti -

Adverb -śastravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria