Declension table of ?śastrasamūha

Deva

MasculineSingularDualPlural
Nominativeśastrasamūhaḥ śastrasamūhau śastrasamūhāḥ
Vocativeśastrasamūha śastrasamūhau śastrasamūhāḥ
Accusativeśastrasamūham śastrasamūhau śastrasamūhān
Instrumentalśastrasamūhena śastrasamūhābhyām śastrasamūhaiḥ śastrasamūhebhiḥ
Dativeśastrasamūhāya śastrasamūhābhyām śastrasamūhebhyaḥ
Ablativeśastrasamūhāt śastrasamūhābhyām śastrasamūhebhyaḥ
Genitiveśastrasamūhasya śastrasamūhayoḥ śastrasamūhānām
Locativeśastrasamūhe śastrasamūhayoḥ śastrasamūheṣu

Compound śastrasamūha -

Adverb -śastrasamūham -śastrasamūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria