Declension table of ?śastranidhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śastranidhanaḥ | śastranidhanau | śastranidhanāḥ |
Vocative | śastranidhana | śastranidhanau | śastranidhanāḥ |
Accusative | śastranidhanam | śastranidhanau | śastranidhanān |
Instrumental | śastranidhanena | śastranidhanābhyām | śastranidhanaiḥ śastranidhanebhiḥ |
Dative | śastranidhanāya | śastranidhanābhyām | śastranidhanebhyaḥ |
Ablative | śastranidhanāt | śastranidhanābhyām | śastranidhanebhyaḥ |
Genitive | śastranidhanasya | śastranidhanayoḥ | śastranidhanānām |
Locative | śastranidhane | śastranidhanayoḥ | śastranidhaneṣu |