Declension table of ?śarīrabhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śarīrabhūtaḥ | śarīrabhūtau | śarīrabhūtāḥ |
Vocative | śarīrabhūta | śarīrabhūtau | śarīrabhūtāḥ |
Accusative | śarīrabhūtam | śarīrabhūtau | śarīrabhūtān |
Instrumental | śarīrabhūtena | śarīrabhūtābhyām | śarīrabhūtaiḥ śarīrabhūtebhiḥ |
Dative | śarīrabhūtāya | śarīrabhūtābhyām | śarīrabhūtebhyaḥ |
Ablative | śarīrabhūtāt | śarīrabhūtābhyām | śarīrabhūtebhyaḥ |
Genitive | śarīrabhūtasya | śarīrabhūtayoḥ | śarīrabhūtānām |
Locative | śarīrabhūte | śarīrabhūtayoḥ | śarīrabhūteṣu |