Declension table of ?śamīvṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śamīvṛkṣaḥ | śamīvṛkṣau | śamīvṛkṣāḥ |
Vocative | śamīvṛkṣa | śamīvṛkṣau | śamīvṛkṣāḥ |
Accusative | śamīvṛkṣam | śamīvṛkṣau | śamīvṛkṣān |
Instrumental | śamīvṛkṣeṇa | śamīvṛkṣābhyām | śamīvṛkṣaiḥ śamīvṛkṣebhiḥ |
Dative | śamīvṛkṣāya | śamīvṛkṣābhyām | śamīvṛkṣebhyaḥ |
Ablative | śamīvṛkṣāt | śamīvṛkṣābhyām | śamīvṛkṣebhyaḥ |
Genitive | śamīvṛkṣasya | śamīvṛkṣayoḥ | śamīvṛkṣāṇām |
Locative | śamīvṛkṣe | śamīvṛkṣayoḥ | śamīvṛkṣeṣu |