Declension table of ?śalyakṛntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śalyakṛntaḥ | śalyakṛntau | śalyakṛntāḥ |
Vocative | śalyakṛnta | śalyakṛntau | śalyakṛntāḥ |
Accusative | śalyakṛntam | śalyakṛntau | śalyakṛntān |
Instrumental | śalyakṛntena | śalyakṛntābhyām | śalyakṛntaiḥ śalyakṛntebhiḥ |
Dative | śalyakṛntāya | śalyakṛntābhyām | śalyakṛntebhyaḥ |
Ablative | śalyakṛntāt | śalyakṛntābhyām | śalyakṛntebhyaḥ |
Genitive | śalyakṛntasya | śalyakṛntayoḥ | śalyakṛntānām |
Locative | śalyakṛnte | śalyakṛntayoḥ | śalyakṛnteṣu |