Declension table of ?śalāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śalāvān | śalāvantau | śalāvantaḥ |
Vocative | śalāvan | śalāvantau | śalāvantaḥ |
Accusative | śalāvantam | śalāvantau | śalāvataḥ |
Instrumental | śalāvatā | śalāvadbhyām | śalāvadbhiḥ |
Dative | śalāvate | śalāvadbhyām | śalāvadbhyaḥ |
Ablative | śalāvataḥ | śalāvadbhyām | śalāvadbhyaḥ |
Genitive | śalāvataḥ | śalāvatoḥ | śalāvatām |
Locative | śalāvati | śalāvatoḥ | śalāvatsu |