Declension table of śalākāpuruṣa

Deva

MasculineSingularDualPlural
Nominativeśalākāpuruṣaḥ śalākāpuruṣau śalākāpuruṣāḥ
Vocativeśalākāpuruṣa śalākāpuruṣau śalākāpuruṣāḥ
Accusativeśalākāpuruṣam śalākāpuruṣau śalākāpuruṣān
Instrumentalśalākāpuruṣeṇa śalākāpuruṣābhyām śalākāpuruṣaiḥ śalākāpuruṣebhiḥ
Dativeśalākāpuruṣāya śalākāpuruṣābhyām śalākāpuruṣebhyaḥ
Ablativeśalākāpuruṣāt śalākāpuruṣābhyām śalākāpuruṣebhyaḥ
Genitiveśalākāpuruṣasya śalākāpuruṣayoḥ śalākāpuruṣāṇām
Locativeśalākāpuruṣe śalākāpuruṣayoḥ śalākāpuruṣeṣu

Compound śalākāpuruṣa -

Adverb -śalākāpuruṣam -śalākāpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria