Declension table of ?śakṛtpiṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śakṛtpiṇḍaḥ | śakṛtpiṇḍau | śakṛtpiṇḍāḥ |
Vocative | śakṛtpiṇḍa | śakṛtpiṇḍau | śakṛtpiṇḍāḥ |
Accusative | śakṛtpiṇḍam | śakṛtpiṇḍau | śakṛtpiṇḍān |
Instrumental | śakṛtpiṇḍena | śakṛtpiṇḍābhyām | śakṛtpiṇḍaiḥ śakṛtpiṇḍebhiḥ |
Dative | śakṛtpiṇḍāya | śakṛtpiṇḍābhyām | śakṛtpiṇḍebhyaḥ |
Ablative | śakṛtpiṇḍāt | śakṛtpiṇḍābhyām | śakṛtpiṇḍebhyaḥ |
Genitive | śakṛtpiṇḍasya | śakṛtpiṇḍayoḥ | śakṛtpiṇḍānām |
Locative | śakṛtpiṇḍe | śakṛtpiṇḍayoḥ | śakṛtpiṇḍeṣu |