Declension table of ?śaiśiri

Deva

MasculineSingularDualPlural
Nominativeśaiśiriḥ śaiśirī śaiśirayaḥ
Vocativeśaiśire śaiśirī śaiśirayaḥ
Accusativeśaiśirim śaiśirī śaiśirīn
Instrumentalśaiśiriṇā śaiśiribhyām śaiśiribhiḥ
Dativeśaiśiraye śaiśiribhyām śaiśiribhyaḥ
Ablativeśaiśireḥ śaiśiribhyām śaiśiribhyaḥ
Genitiveśaiśireḥ śaiśiryoḥ śaiśirīṇām
Locativeśaiśirau śaiśiryoḥ śaiśiriṣu

Compound śaiśiri -

Adverb -śaiśiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria