Declension table of ?śaivapāśupataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaivapāśupataḥ | śaivapāśupatau | śaivapāśupatāḥ |
Vocative | śaivapāśupata | śaivapāśupatau | śaivapāśupatāḥ |
Accusative | śaivapāśupatam | śaivapāśupatau | śaivapāśupatān |
Instrumental | śaivapāśupatena | śaivapāśupatābhyām | śaivapāśupataiḥ śaivapāśupatebhiḥ |
Dative | śaivapāśupatāya | śaivapāśupatābhyām | śaivapāśupatebhyaḥ |
Ablative | śaivapāśupatāt | śaivapāśupatābhyām | śaivapāśupatebhyaḥ |
Genitive | śaivapāśupatasya | śaivapāśupatayoḥ | śaivapāśupatānām |
Locative | śaivapāśupate | śaivapāśupatayoḥ | śaivapāśupateṣu |