Declension table of ?śailāṅgadeśa

Deva

MasculineSingularDualPlural
Nominativeśailāṅgadeśaḥ śailāṅgadeśau śailāṅgadeśāḥ
Vocativeśailāṅgadeśa śailāṅgadeśau śailāṅgadeśāḥ
Accusativeśailāṅgadeśam śailāṅgadeśau śailāṅgadeśān
Instrumentalśailāṅgadeśena śailāṅgadeśābhyām śailāṅgadeśaiḥ śailāṅgadeśebhiḥ
Dativeśailāṅgadeśāya śailāṅgadeśābhyām śailāṅgadeśebhyaḥ
Ablativeśailāṅgadeśāt śailāṅgadeśābhyām śailāṅgadeśebhyaḥ
Genitiveśailāṅgadeśasya śailāṅgadeśayoḥ śailāṅgadeśānām
Locativeśailāṅgadeśe śailāṅgadeśayoḥ śailāṅgadeśeṣu

Compound śailāṅgadeśa -

Adverb -śailāṅgadeśam -śailāṅgadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria