Declension table of ?śaiṣika

Deva

MasculineSingularDualPlural
Nominativeśaiṣikaḥ śaiṣikau śaiṣikāḥ
Vocativeśaiṣika śaiṣikau śaiṣikāḥ
Accusativeśaiṣikam śaiṣikau śaiṣikān
Instrumentalśaiṣikeṇa śaiṣikābhyām śaiṣikaiḥ śaiṣikebhiḥ
Dativeśaiṣikāya śaiṣikābhyām śaiṣikebhyaḥ
Ablativeśaiṣikāt śaiṣikābhyām śaiṣikebhyaḥ
Genitiveśaiṣikasya śaiṣikayoḥ śaiṣikāṇām
Locativeśaiṣike śaiṣikayoḥ śaiṣikeṣu

Compound śaiṣika -

Adverb -śaiṣikam -śaiṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria