Declension table of ?śaṅkākulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkākulaḥ | śaṅkākulau | śaṅkākulāḥ |
Vocative | śaṅkākula | śaṅkākulau | śaṅkākulāḥ |
Accusative | śaṅkākulam | śaṅkākulau | śaṅkākulān |
Instrumental | śaṅkākulena | śaṅkākulābhyām | śaṅkākulaiḥ śaṅkākulebhiḥ |
Dative | śaṅkākulāya | śaṅkākulābhyām | śaṅkākulebhyaḥ |
Ablative | śaṅkākulāt | śaṅkākulābhyām | śaṅkākulebhyaḥ |
Genitive | śaṅkākulasya | śaṅkākulayoḥ | śaṅkākulānām |
Locative | śaṅkākule | śaṅkākulayoḥ | śaṅkākuleṣu |