Declension table of ?śabdasādhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabdasādhanaḥ | śabdasādhanau | śabdasādhanāḥ |
Vocative | śabdasādhana | śabdasādhanau | śabdasādhanāḥ |
Accusative | śabdasādhanam | śabdasādhanau | śabdasādhanān |
Instrumental | śabdasādhanena | śabdasādhanābhyām | śabdasādhanaiḥ śabdasādhanebhiḥ |
Dative | śabdasādhanāya | śabdasādhanābhyām | śabdasādhanebhyaḥ |
Ablative | śabdasādhanāt | śabdasādhanābhyām | śabdasādhanebhyaḥ |
Genitive | śabdasādhanasya | śabdasādhanayoḥ | śabdasādhanānām |
Locative | śabdasādhane | śabdasādhanayoḥ | śabdasādhaneṣu |