Declension table of ?śabdagata

Deva

MasculineSingularDualPlural
Nominativeśabdagataḥ śabdagatau śabdagatāḥ
Vocativeśabdagata śabdagatau śabdagatāḥ
Accusativeśabdagatam śabdagatau śabdagatān
Instrumentalśabdagatena śabdagatābhyām śabdagataiḥ śabdagatebhiḥ
Dativeśabdagatāya śabdagatābhyām śabdagatebhyaḥ
Ablativeśabdagatāt śabdagatābhyām śabdagatebhyaḥ
Genitiveśabdagatasya śabdagatayoḥ śabdagatānām
Locativeśabdagate śabdagatayoḥ śabdagateṣu

Compound śabdagata -

Adverb -śabdagatam -śabdagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria