Declension table of ?śabalitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabalitaḥ | śabalitau | śabalitāḥ |
Vocative | śabalita | śabalitau | śabalitāḥ |
Accusative | śabalitam | śabalitau | śabalitān |
Instrumental | śabalitena | śabalitābhyām | śabalitaiḥ śabalitebhiḥ |
Dative | śabalitāya | śabalitābhyām | śabalitebhyaḥ |
Ablative | śabalitāt | śabalitābhyām | śabalitebhyaḥ |
Genitive | śabalitasya | śabalitayoḥ | śabalitānām |
Locative | śabalite | śabalitayoḥ | śabaliteṣu |